Sanskrit - 000002
 Some practice of my own from Sanskrit Swayam Shikshak.     त्वं कुत्र सदैव प्रातः गच्छसि? Where do you go every morning?  अहं सदैव प्रातः वनं गच्छामि । Every morning I go to the forest.  यदि त्वं गमिष्यसि तर्हि अहं गमिष्यामि । If you go then I will go.  अहं सौरनगरे परश्वः गमिष्यामि । I will go to Seoul dy after tomorrow.  अहं रात्रौ शौचालयं न गच्छामि । I dont go to the toilet at night.  यथा त्वं वदसि तथा रामः वदति । Whatever you say, Ram will say the same.  अहं दिवा कार्यालयं गच्छामि । I go to the office in the morning.  अहं सायम् आम्रं भक्षयिष्यामि  । I will eat mangoes in the evening.  तत्र कालीं पश्य । Look at Kali there.  रामेण अन्नं दत्तम् । Ram gave food/ food is given by Ram.  देवाय फलं देहि । Give fruits to the Divine.    For a reasonably accurate audio you can listen to this  [but ignore the wrong translation on the right side].